Saturday 26 January 2013

SHIVA SAHASRA NAMA STOTRAM – ENGLISH





SHIVA SAHASRA NAMA STOTRAM – ENGLISH




Author: veda vyāsa
oṃ
sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ |
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ || 1 ||
jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvāṅgaḥ sarvabhāvanaḥ |
hariśca hariṇākśaśca sarvabhūtaharaḥ prabhuḥ || 2 ||
pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ |
śmaśānacārī bhagavānaḥ khacaro gocaro‌உrdanaḥ || 3 ||
abhivādyo mahākarmā tapasvī bhūta bhāvanaḥ |
unmattaveṣapracchannaḥ sarvalokaprajāpatiḥ || 4 ||
mahārūpo mahākāyo vṛṣarūpo mahāyaśāḥ |
mahā‌உ‌உtmā sarvabhūtaśca virūpo vāmano manuḥ || 5 ||
lokapālo‌உntarhitātmā prasādo hayagardabhiḥ |
pavitraśca mahāṃścaiva niyamo niyamāśrayaḥ || 6 ||
sarvakarmā svayambhūścādirādikaro nidhiḥ |
sahasrākśo virūpākśaḥ somo nakśatrasādhakaḥ || 7 ||
candraḥ sūryaḥ gatiḥ keturgraho grahapatirvaraḥ |
adrirad{}ryālayaḥ kartā mṛgabāṇārpaṇo‌உnaghaḥ || 8 ||
mahātapā ghora tapā‌உdīno dīnasādhakaḥ |
saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ || 9 ||
yogī yojyo mahābījo mahāretā mahātapāḥ |
suvarṇaretāḥ sarvaghẏaḥ subījo vṛṣavāhanaḥ || 10 ||
daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ |
viśvarūpaḥ svayaṃ śreṣṭho balavīro‌உbalogaṇaḥ || 11 ||
gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca |
pavitraṃ paramaṃ mantraḥ sarvabhāva karo haraḥ || 12 ||
kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavānaḥ |
aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahānaḥ || 13 ||
sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ |
uṣṇiṣī ca suvaktraścodagro vinatastathā || 14 ||
dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca |
sṛgāla rūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ || 15 ||
ajaśca mṛgarūpaśca gandhadhārī kapardyapi |
urdhvaretordhvaliṅga urdhvaśāyī nabhastalaḥ || 16 ||
trijaṭaiścīravāsāśca rudraḥ senāpatirvibhuḥ |
ahaścaro‌உtha naktaṃ ca tigmamanyuḥ suvarcasaḥ || 17 ||
gajahā daityahā loko lokadhātā guṇākaraḥ |
siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ || 18 ||
kālayogī mahānādaḥ sarvavāsaścatuṣpathaḥ |
niśācaraḥ pretacārī bhūtacārī maheśvaraḥ || 19 ||
bahubhūto bahudhanaḥ sarvādhāro‌உmito gatiḥ |
nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ || 20 ||
ghoro mahātapāḥ pāśo nityo giri caro nabhaḥ |
sahasrahasto vijayo vyavasāyo hyaninditaḥ || 21 ||
amarṣaṇo marṣaṇātmā yaghẏahā kāmanāśanaḥ |
dakśayaghẏāpahārī ca susaho madhyamastathā || 22 ||
tejo‌உpahārī balahā mudito‌உrtho‌உjito varaḥ |
gambhīraghoṣo gambhīro gambhīra balavāhanaḥ || 23 ||
nyagrodharūpo nyagrodho vṛkśakarṇasthitirvibhuḥ |
sudīkśṇadaśanaścaiva mahākāyo mahānanaḥ || 24 ||
viṣvakseno hariryaghẏaḥ saṃyugāpīḍavāhanaḥ |
tīkśṇa tāpaśca haryaśvaḥ sahāyaḥ karmakālavitaḥ || 25 ||
viṣṇuprasādito yaghẏaḥ samudro vaḍavāmukhaḥ |
hutāśanasahāyaśca praśāntātmā hutāśanaḥ || 26 ||
ugratejā mahātejā jayo vijayakālavitaḥ |
jyotiṣāmayanaṃ siddhiḥ sandhirvigraha eva ca || 27 ||
śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī |
vaiṇavī paṇavī tālī kālaḥ kālakaṭaṅkaṭaḥ || 28 ||
nakśatravigraha vidhirguṇavṛddhirlayo‌உgamaḥ |
prajāpatirdiśā bāhurvibhāgaḥ sarvatomukhaḥ || 29 ||
vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ |
meḍhrajo balacārī ca mahācārī stutastathā || 30 ||
sarvatūrya ninādī ca sarvavādyaparigrahaḥ |
vyālarūpo bilāvāsī hemamālī taraṅgavitaḥ || 31 ||
tridaśastrikāladhṛkaḥ karma sarvabandhavimocanaḥ |
bandhanastvāsurendrāṇāṃ yudhi śatruvināśanaḥ || 32 ||
sāṅkhyaprasādo survāsāḥ sarvasādhuniṣevitaḥ |
praskandano vibhāgaścātulyo yaghẏabhāgavitaḥ || 33 ||
sarvāvāsaḥ sarvacārī durvāsā vāsavo‌உmaraḥ |
hemo hemakaro yaghẏaḥ sarvadhārī dharottamaḥ || 34 ||
lohitākśo mahā‌உkśaśca vijayākśo viśāradaḥ |
saṅgraho nigrahaḥ kartā sarpacīranivāsanaḥ || 35 ||
mukhyo‌உmukhyaśca dehaśca deha ṛddhiḥ sarvakāmadaḥ |
sarvakāmaprasādaśca subalo balarūpadhṛkaḥ || 36 ||
sarvakāmavaraścaiva sarvadaḥ sarvatomukhaḥ |
ākāśanidhirūpaśca nipātī uragaḥ khagaḥ || 37 ||
raudrarūpoṃ‌உśurādityo vasuraśmiḥ suvarcasī |
vasuvego mahāvego manovego niśācaraḥ || 38 ||
sarvāvāsī śriyāvāsī upadeśakaro haraḥ |
munirātma patirloke sambhojyaśca sahasradaḥ || 39 ||
pakśī ca pakśirūpī cātidīpto viśāmpatiḥ |
unmādo madanākāro arthārthakara romaśaḥ || 40 ||
vāmadevaśca vāmaśca prāgdakśiṇaśca vāmanaḥ |
siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ || 41 ||
bhikśuśca bhikśurūpaśca viṣāṇī mṛduravyayaḥ |
mahāseno viśākhaśca ṣaṣṭibhāgo gavāmpatiḥ || 42 ||
vajrahastaśca viṣkambhī camūstambhanaiva ca |
ṛturṛtu karaḥ kālo madhurmadhukaro‌உcalaḥ || 43 ||
vānaspatyo vājaseno nityamāśramapūjitaḥ |
brahmacārī lokacārī sarvacārī sucāravitaḥ || 44 ||
īśāna īśvaraḥ kālo niśācārī pinākadhṛkaḥ |
nimittastho nimittaṃ ca nandirnandikaro hariḥ || 45 ||
nandīśvaraśca nandī ca nandano nandivardhanaḥ |
bhagasyākśi nihantā ca kālo brahmavidāṃvaraḥ || 46 ||
caturmukho mahāliṅgaścāruliṅgastathaiva ca |
liṅgādhyakśaḥ surādhyakśo lokādhyakśo yugāvahaḥ || 47 ||
bījādhyakśo bījakartā‌உdhyātmānugato balaḥ |
itihāsa karaḥ kalpo gautamo‌உtha jaleśvaraḥ || 48 ||
dambho hyadambho vaidambho vaiśyo vaśyakaraḥ kaviḥ |
loka kartā paśu patirmahākartā mahauṣadhiḥ || 49 ||
akśaraṃ paramaṃ brahma balavānaḥ śakra eva ca |
nītirhyanītiḥ śuddhātmā śuddho mānyo manogatiḥ || 50 ||
bahuprasādaḥ svapano darpaṇo‌உtha tvamitrajitaḥ |
vedakāraḥ sūtrakāro vidvānaḥ samaramardanaḥ || 51 ||
mahāmeghanivāsī ca mahāghoro vaśīkaraḥ |
agnijvālo mahājvālo atidhūmro huto haviḥ || 52 ||
vṛṣaṇaḥ śaṅkaro nityo varcasvī dhūmaketanaḥ |
nīlastathā‌உṅgalubdhaśca śobhano niravagrahaḥ || 53 ||
svastidaḥ svastibhāvaśca bhāgī bhāgakaro laghuḥ |
utsaṅgaśca mahāṅgaśca mahāgarbhaḥ paro yuvā || 54 ||
kṛṣṇavarṇaḥ suvarṇaścendriyaḥ sarvadehināmaḥ |
mahāpādo mahāhasto mahākāyo mahāyaśāḥ || 55 ||
mahāmūrdhā mahāmātro mahānetro digālayaḥ |
mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ || 56 ||
mahānāso mahākamburmahāgrīvaḥ śmaśānadhṛkaḥ |
mahāvakśā mahorasko antarātmā mṛgālayaḥ || 57 ||
lambano lambitoṣṭhaśca mahāmāyaḥ payonidhiḥ |
mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ || 58 ||
mahānakho mahāromā mahākeśo mahājaṭaḥ |
asapatnaḥ prasādaśca pratyayo giri sādhanaḥ || 59 ||
snehano‌உsnehanaścaivājitaśca mahāmuniḥ |
vṛkśākāro vṛkśa keturanalo vāyuvāhanaḥ || 60 ||
maṇḍalī merudhāmā ca devadānavadarpahā |
atharvaśīrṣaḥ sāmāsya ṛkaḥsahasrāmitekśaṇaḥ || 61 ||
yajuḥ pāda bhujo guhyaḥ prakāśo jaṅgamastathā |
amoghārthaḥ prasādaścābhigamyaḥ sudarśanaḥ || 62 ||
upahārapriyaḥ śarvaḥ kanakaḥ kājhṇcanaḥ sthiraḥ |
nābhirnandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ || 63 ||
dvādaśastrāsanaścādyo yaghẏo yaghẏasamāhitaḥ |
naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ || 64 ||
sagaṇo gaṇa kāraśca bhūta bhāvana sārathiḥ |
bhasmaśāyī bhasmagoptā bhasmabhūtastarurgaṇaḥ || 65 ||
agaṇaścaiva lopaśca mahā‌உ‌உtmā sarvapūjitaḥ |
śaṅkustriśaṅkuḥ sampannaḥ śucirbhūtaniṣevitaḥ || 66 ||
āśramasthaḥ kapotastho viśvakarmāpatirvaraḥ |
śākho viśākhastāmroṣṭho hyamujālaḥ suniścayaḥ || 67 ||
kapilo‌உkapilaḥ śūrāyuścaiva paro‌உparaḥ |
gandharvo hyaditistārkśyaḥ suvighẏeyaḥ susārathiḥ || 68 ||
paraśvadhāyudho devārtha kārī subāndhavaḥ |
tumbavīṇī mahākopordhvaretā jaleśayaḥ || 69 ||
ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ |
sarvāṅgarūpo māyāvī suhṛdo hyanilo‌உnalaḥ || 70 ||
bandhano bandhakartā ca subandhanavimocanaḥ |
sayaghẏāriḥ sakāmāriḥ mahādaṃṣṭro mahā‌உ‌உyudhaḥ || 71 ||
bāhustvaninditaḥ śarvaḥ śaṅkaraḥ śaṅkaro‌உdhanaḥ |
amareśo mahādevo viśvadevaḥ surārihā || 72 ||
ahirbudhno nirṛtiśca cekitāno haristathā |
ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ || 73 ||
dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā |
dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ || 74 ||
prabhāvaḥ sarvago vāyuraryamā savitā raviḥ |
udagraśca vidhātā ca māndhātā bhūta bhāvanaḥ || 75 ||
ratitīrthaśca vāgmī ca sarvakāmaguṇāvahaḥ |
padmagarbho mahāgarbhaścandravaktromanoramaḥ || 76 ||
balavāṃścopaśāntaśca purāṇaḥ puṇyacajhṇcurī |
kurukartā kālarūpī kurubhūto maheśvaraḥ || 77 ||
sarvāśayo darbhaśāyī sarveṣāṃ prāṇināmpatiḥ |
devadevaḥ mukho‌உsaktaḥ sadasataḥ sarvaratnavitaḥ || 78 ||
kailāsa śikharāvāsī himavadaḥ girisaṃśrayaḥ |
kūlahārī kūlakartā bahuvidyo bahupradaḥ || 79 ||
vaṇijo vardhano vṛkśo nakulaścandanaśchadaḥ |
sāragrīvo mahājatru ralolaśca mahauṣadhaḥ || 80 ||
siddhārthakārī siddhārthaścando vyākaraṇottaraḥ |
siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ || 81 ||
prabhāvātmā jagatkālasthālo lokahitastaruḥ |
sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ || 82 ||
bhūtālayo bhūtapatirahorātramaninditaḥ || 83 ||
vāhitā sarvabhūtānāṃ nilayaśca vibhurbhavaḥ |
amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ || 84 ||
dhṛtimānaḥ matimānaḥ dakśaḥ satkṛtaśca yugādhipaḥ |
gopālirgopatirgrāmo gocarmavasano haraḥ || 85 ||
hiraṇyabāhuśca tathā guhāpālaḥ praveśināmaḥ |
pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ || 86 ||
gāndhāraśca surālaśca tapaḥ karma ratirdhanuḥ |
mahāgīto mahānṛttohyapsarogaṇasevitaḥ || 87 ||
mahāketurdhanurdhāturnaika sānucaraścalaḥ |
āvedanīya āveśaḥ sarvagandhasukhāvahaḥ || 88 ||
toraṇastāraṇo vāyuḥ paridhāvati caikataḥ |
saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ || 89 ||
nityātmasahāyaśca devāsurapatiḥ patiḥ |
yuktaśca yuktabāhuśca dvividhaśca suparvaṇaḥ || 90 ||
āṣāḍhaśca suṣāḍaśca dhruvo hari haṇo haraḥ |
vapurāvartamānebhyo vasuśreṣṭho mahāpathaḥ || 91 ||
śirohārī vimarśaśca sarvalakśaṇa bhūṣitaḥ |
akśaśca ratha yogī ca sarvayogī mahābalaḥ || 92 ||
samāmnāyo‌உsamāmnāyastīrthadevo mahārathaḥ |
nirjīvo jīvano mantraḥ śubhākśo bahukarkaśaḥ || 93 ||
ratna prabhūto raktāṅgo mahā‌உrṇavanipānavitaḥ |
mūlo viśālo hyamṛto vyaktāvyaktastapo nidhiḥ || 94 ||
ārohaṇo nirohaśca śalahārī mahātapāḥ |
senākalpo mahākalpo yugāyuga karo hariḥ || 95 ||
yugarūpo mahārūpo pavano gahano nagaḥ |
nyāya nirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ || 96 ||
bahumālo mahāmālaḥ sumālo bahulocanaḥ |
vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ || 97 ||
vṛṣabho vṛṣabhāṅkāṅgo maṇi bilvo jaṭādharaḥ |
indurvisarvaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ || 98 ||
nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ |
gandhamālī ca bhagavānaḥ utthānaḥ sarvakarmaṇāmaḥ || 99 ||
manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ |
tarastālī karastālī ūrdhva saṃhanano vahaḥ || 100 ||
chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahānaḥ |
muṇḍo virūpo vikṛto daṇḍi muṇḍo vikurvaṇaḥ || 101 ||
haryakśaḥ kakubho vajrī dīptajihvaḥ sahasrapātaḥ |
sahasramūrdhā devendraḥ sarvadevamayo guruḥ || 102 ||
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛtaḥ |
pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ || 103 ||
brahmadaṇḍavinirmātā śataghnī śatapāśadhṛkaḥ |
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ || 104 ||
gabhastirbrahmakṛdaḥ brahmā brahmavidaḥ brāhmaṇo gatiḥ |
anantarūpo naikātmā tigmatejāḥ svayambhuvaḥ || 105 ||
ūrdhvagātmā paśupatirvātaraṃhā manojavaḥ |
candanī padmamālā‌உg{}ryaḥ surabhyuttaraṇo naraḥ || 106 ||
karṇikāra mahāsragvī nīlamauliḥ pinākadhṛkaḥ |
umāpatirumākānto jāhnavī dhṛgumādhavaḥ || 107 ||
varo varāho varado vareśaḥ sumahāsvanaḥ |
mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ || 108 ||
prītātmā prayatātmā ca saṃyatātmā pradhānadhṛkaḥ |
sarvapārśva sutastārkśyo dharmasādhāraṇo varaḥ || 109 ||
carācarātmā sūkśmātmā suvṛṣo go vṛṣeśvaraḥ |
sādhyarṣirvasurādityo vivasvānaḥ savitā‌உmṛtaḥ || 110 ||
vyāsaḥ sarvasya saṅkśepo vistaraḥ paryayo nayaḥ |
ṛtuḥ saṃvatsaro māsaḥ pakśaḥ saṅkhyā samāpanaḥ || 111 ||
kalākāṣṭhā lavomātrā muhūrto‌உhaḥ kśapāḥ kśaṇāḥ |
viśvakśetraṃ prajābījaṃ liṅgamādyastvaninditaḥ || 112 ||
sadasadaḥ vyaktamavyaktaṃ pitā mātā pitāmahaḥ |
svargadvāraṃ prajādvāraṃ mokśadvāraṃ triviṣṭapamaḥ || 113 ||
nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parāgatiḥ |
devāsuravinirmātā devāsuraparāyaṇaḥ || 114 ||
devāsuragururdevo devāsuranamaskṛtaḥ |
devāsuramahāmātro devāsuragaṇāśrayaḥ || 115 ||
devāsuragaṇādhyakśo devāsuragaṇāgraṇīḥ |
devātidevo devarṣirdevāsuravarapradaḥ || 116 ||
devāsureśvarodevo devāsuramaheśvaraḥ |
sarvadevamayo‌உcintyo devatā‌உ‌உtmā‌உ‌உtmasambhavaḥ || 117 ||
udbhidastrikramo vaidyo virajo virajo‌உmbaraḥ |
īḍyo hastī suravyāghro devasiṃho nararṣabhaḥ || 118 ||
vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ |
prayuktaḥ śobhano varjaiśānaḥ prabhuravyayaḥ || 119 ||
guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ |
śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ || 120 ||
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ |
lalāṭākśo viśvadeho hariṇo brahmavarcasaḥ || 121 ||
sthāvarāṇāmpatiścaiva niyamendriyavardhanaḥ |
siddhārthaḥ sarvabhūtārtho‌உcintyaḥ satyavrataḥ śuciḥ || 122 ||
vratādhipaḥ paraṃ brahma muktānāṃ paramāgatiḥ |
vimukto muktatejāśca śrīmānaḥ śrīvardhano jagataḥ || 123 ||
śrīmānaḥ śrīvardhano jagataḥ oṃ nama iti ||
iti śrī mahābhārate anuśāsana parve śrī śiva sahasranāma stotram sampūrṇam ||
Note: English version taken from vignanam.org (with courtesy).

No comments:

Post a Comment