Tuesday 26 September 2017

Maa Durga , Adi Shakti was manifested to kill demons and free mankind of fear.

Image may contain: 1 person

Maa Durga , Adi Shakti was manifested to kill demons and free mankind of fear. The Durga Saptashloki Stotra should be recited by all those who wish to live a good life full of knowledge, wisdom, success and victory. It is believed that the Durga Saptashloki Stotra was recited to Lord Shiva by Durga Maa herself. One day Lord Shiva asked Maa Durga how his devotees could enjoy success in their life without any hindrance. Durga Maa shared her secret of a happy, peaceful and successful life through Durga Saptashloki Stotra. It is regarded as an alternate prayer for Durga Saptashati path or Chandi mata path and it is best recited during Navratri! Jai Mahadevi!!
.
॥ श्रीदुर्गासप्तश्लोकी ॥
|| Shriidurgaasaptashlokii ||
ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमहामन्त्रस्य
नारायण ऋषिः । अनुष्टुपादीनि छन्दांसि ।
श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः ।
श्री जगदम्बाप्रीत्यर्थ पाठे विनियोगः ॥
Om Asya Shrii-Durgaa-Sapta-Shlokii-Stotra-Mahaa-Mantrasya
Naaraayanna Rssih | Anussttupa-[A]adiini Chanda-Amsi |
Shrii-Mahaakaalii-Mahaalakssmii-Mahaasarasvatyo Devataah |
Shrii Jagad-Ambaa-Priity[i]-Artha Paatthe Viniyogah ||
ज्ञानिनामपि चेतांसि देवि भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥१॥
Jnyaaninaam-Api Ceta-Amsi Devi Bhagavatii Hi Saa |
Balaad-Aakrssya Mohaaya Mahaa-Maayaa Praya-[I]cchati ||1||
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्रयदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द चित्ता ॥२॥
Durge Smrtaa Harasi Bhiitim-Ashessa-Jantoh
Svasthaih Smrtaa Matim-Atiiva Shubhaam Dadaasi |
Daaridraya-Duhkha-Bhaya-Haarinni Kaa Tvad-Anyaa
Sarvoupakaara-Karannaaya Sada-Aarda Chittaa ||2||
सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥३॥
Sarva-Manggala-Maangalye Shive Sarvaartha-Saadhike |
Sharannye Tryambake Gauri Naaraayanni Namostu Te ||3||
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥४॥
Sharannaagata-Diinaarta-Paritraanna-Paraayanne |
Sarvasyaarti-Hare Devi Naaraayanni Namostu Te ||4||
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवी नमोऽस्तु ते ॥५॥
Sarva-Svaruupe Sarveshe Sarva-Shakti-Samanvite |
Bhayebhyas-Traahi No Devi Durge Devii Namostu Te ||5||
रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥६॥
Rogaan-Ashessaan-Apahamsi Tussttaa Russttaa Tu Kaamaan Sakalaan-Abhiissttaan |
Tvaam-Aashritaanaam Na Vipan-Naraannaam Tvaam-Aashritaa Hyaashraya-Taam Prayaanti ||6||
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरि विनाशनम् ॥७॥
Sarvaabaadhaa-Prashamanam Trai-Lokyasya-Akhileshvari |
Evam-Eva Tvayaa Kaaryam-Asmad-Vairi Vinaashanam ||7||


No comments:

Post a Comment